Declension table of vidvattara

Deva

NeuterSingularDualPlural
Nominativevidvattaram vidvattare vidvattarāṇi
Vocativevidvattara vidvattare vidvattarāṇi
Accusativevidvattaram vidvattare vidvattarāṇi
Instrumentalvidvattareṇa vidvattarābhyām vidvattaraiḥ
Dativevidvattarāya vidvattarābhyām vidvattarebhyaḥ
Ablativevidvattarāt vidvattarābhyām vidvattarebhyaḥ
Genitivevidvattarasya vidvattarayoḥ vidvattarāṇām
Locativevidvattare vidvattarayoḥ vidvattareṣu

Compound vidvattara -

Adverb -vidvattaram -vidvattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria