Declension table of vidvattara

Deva

MasculineSingularDualPlural
Nominativevidvattaraḥ vidvattarau vidvattarāḥ
Vocativevidvattara vidvattarau vidvattarāḥ
Accusativevidvattaram vidvattarau vidvattarān
Instrumentalvidvattareṇa vidvattarābhyām vidvattaraiḥ vidvattarebhiḥ
Dativevidvattarāya vidvattarābhyām vidvattarebhyaḥ
Ablativevidvattarāt vidvattarābhyām vidvattarebhyaḥ
Genitivevidvattarasya vidvattarayoḥ vidvattarāṇām
Locativevidvattare vidvattarayoḥ vidvattareṣu

Compound vidvattara -

Adverb -vidvattaram -vidvattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria