Declension table of vidvattā

Deva

FeminineSingularDualPlural
Nominativevidvattā vidvatte vidvattāḥ
Vocativevidvatte vidvatte vidvattāḥ
Accusativevidvattām vidvatte vidvattāḥ
Instrumentalvidvattayā vidvattābhyām vidvattābhiḥ
Dativevidvattāyai vidvattābhyām vidvattābhyaḥ
Ablativevidvattāyāḥ vidvattābhyām vidvattābhyaḥ
Genitivevidvattāyāḥ vidvattayoḥ vidvattānām
Locativevidvattāyām vidvattayoḥ vidvattāsu

Adverb -vidvattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria