Declension table of ?vidvatsannyāsalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidvatsannyāsalakṣaṇam vidvatsannyāsalakṣaṇe vidvatsannyāsalakṣaṇāni
Vocativevidvatsannyāsalakṣaṇa vidvatsannyāsalakṣaṇe vidvatsannyāsalakṣaṇāni
Accusativevidvatsannyāsalakṣaṇam vidvatsannyāsalakṣaṇe vidvatsannyāsalakṣaṇāni
Instrumentalvidvatsannyāsalakṣaṇena vidvatsannyāsalakṣaṇābhyām vidvatsannyāsalakṣaṇaiḥ
Dativevidvatsannyāsalakṣaṇāya vidvatsannyāsalakṣaṇābhyām vidvatsannyāsalakṣaṇebhyaḥ
Ablativevidvatsannyāsalakṣaṇāt vidvatsannyāsalakṣaṇābhyām vidvatsannyāsalakṣaṇebhyaḥ
Genitivevidvatsannyāsalakṣaṇasya vidvatsannyāsalakṣaṇayoḥ vidvatsannyāsalakṣaṇānām
Locativevidvatsannyāsalakṣaṇe vidvatsannyāsalakṣaṇayoḥ vidvatsannyāsalakṣaṇeṣu

Compound vidvatsannyāsalakṣaṇa -

Adverb -vidvatsannyāsalakṣaṇam -vidvatsannyāsalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria