Declension table of ?vidvatkalpā

Deva

FeminineSingularDualPlural
Nominativevidvatkalpā vidvatkalpe vidvatkalpāḥ
Vocativevidvatkalpe vidvatkalpe vidvatkalpāḥ
Accusativevidvatkalpām vidvatkalpe vidvatkalpāḥ
Instrumentalvidvatkalpayā vidvatkalpābhyām vidvatkalpābhiḥ
Dativevidvatkalpāyai vidvatkalpābhyām vidvatkalpābhyaḥ
Ablativevidvatkalpāyāḥ vidvatkalpābhyām vidvatkalpābhyaḥ
Genitivevidvatkalpāyāḥ vidvatkalpayoḥ vidvatkalpānām
Locativevidvatkalpāyām vidvatkalpayoḥ vidvatkalpāsu

Adverb -vidvatkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria