Declension table of ?vidvatkalpa

Deva

NeuterSingularDualPlural
Nominativevidvatkalpam vidvatkalpe vidvatkalpāni
Vocativevidvatkalpa vidvatkalpe vidvatkalpāni
Accusativevidvatkalpam vidvatkalpe vidvatkalpāni
Instrumentalvidvatkalpena vidvatkalpābhyām vidvatkalpaiḥ
Dativevidvatkalpāya vidvatkalpābhyām vidvatkalpebhyaḥ
Ablativevidvatkalpāt vidvatkalpābhyām vidvatkalpebhyaḥ
Genitivevidvatkalpasya vidvatkalpayoḥ vidvatkalpānām
Locativevidvatkalpe vidvatkalpayoḥ vidvatkalpeṣu

Compound vidvatkalpa -

Adverb -vidvatkalpam -vidvatkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria