Declension table of ?vidvatkalpa

Deva

MasculineSingularDualPlural
Nominativevidvatkalpaḥ vidvatkalpau vidvatkalpāḥ
Vocativevidvatkalpa vidvatkalpau vidvatkalpāḥ
Accusativevidvatkalpam vidvatkalpau vidvatkalpān
Instrumentalvidvatkalpena vidvatkalpābhyām vidvatkalpaiḥ vidvatkalpebhiḥ
Dativevidvatkalpāya vidvatkalpābhyām vidvatkalpebhyaḥ
Ablativevidvatkalpāt vidvatkalpābhyām vidvatkalpebhyaḥ
Genitivevidvatkalpasya vidvatkalpayoḥ vidvatkalpānām
Locativevidvatkalpe vidvatkalpayoḥ vidvatkalpeṣu

Compound vidvatkalpa -

Adverb -vidvatkalpam -vidvatkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria