Declension table of ?vidvatkaṇṭhapāśa

Deva

MasculineSingularDualPlural
Nominativevidvatkaṇṭhapāśaḥ vidvatkaṇṭhapāśau vidvatkaṇṭhapāśāḥ
Vocativevidvatkaṇṭhapāśa vidvatkaṇṭhapāśau vidvatkaṇṭhapāśāḥ
Accusativevidvatkaṇṭhapāśam vidvatkaṇṭhapāśau vidvatkaṇṭhapāśān
Instrumentalvidvatkaṇṭhapāśena vidvatkaṇṭhapāśābhyām vidvatkaṇṭhapāśaiḥ vidvatkaṇṭhapāśebhiḥ
Dativevidvatkaṇṭhapāśāya vidvatkaṇṭhapāśābhyām vidvatkaṇṭhapāśebhyaḥ
Ablativevidvatkaṇṭhapāśāt vidvatkaṇṭhapāśābhyām vidvatkaṇṭhapāśebhyaḥ
Genitivevidvatkaṇṭhapāśasya vidvatkaṇṭhapāśayoḥ vidvatkaṇṭhapāśānām
Locativevidvatkaṇṭhapāśe vidvatkaṇṭhapāśayoḥ vidvatkaṇṭhapāśeṣu

Compound vidvatkaṇṭhapāśa -

Adverb -vidvatkaṇṭhapāśam -vidvatkaṇṭhapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria