Declension table of ?vidvanmodinī

Deva

FeminineSingularDualPlural
Nominativevidvanmodinī vidvanmodinyau vidvanmodinyaḥ
Vocativevidvanmodini vidvanmodinyau vidvanmodinyaḥ
Accusativevidvanmodinīm vidvanmodinyau vidvanmodinīḥ
Instrumentalvidvanmodinyā vidvanmodinībhyām vidvanmodinībhiḥ
Dativevidvanmodinyai vidvanmodinībhyām vidvanmodinībhyaḥ
Ablativevidvanmodinyāḥ vidvanmodinībhyām vidvanmodinībhyaḥ
Genitivevidvanmodinyāḥ vidvanmodinyoḥ vidvanmodinīnām
Locativevidvanmodinyām vidvanmodinyoḥ vidvanmodinīṣu

Compound vidvanmodini - vidvanmodinī -

Adverb -vidvanmodini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria