Declension table of ?vidvanmodataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevidvanmodataraṅgiṇī vidvanmodataraṅgiṇyau vidvanmodataraṅgiṇyaḥ
Vocativevidvanmodataraṅgiṇi vidvanmodataraṅgiṇyau vidvanmodataraṅgiṇyaḥ
Accusativevidvanmodataraṅgiṇīm vidvanmodataraṅgiṇyau vidvanmodataraṅgiṇīḥ
Instrumentalvidvanmodataraṅgiṇyā vidvanmodataraṅgiṇībhyām vidvanmodataraṅgiṇībhiḥ
Dativevidvanmodataraṅgiṇyai vidvanmodataraṅgiṇībhyām vidvanmodataraṅgiṇībhyaḥ
Ablativevidvanmodataraṅgiṇyāḥ vidvanmodataraṅgiṇībhyām vidvanmodataraṅgiṇībhyaḥ
Genitivevidvanmodataraṅgiṇyāḥ vidvanmodataraṅgiṇyoḥ vidvanmodataraṅgiṇīnām
Locativevidvanmodataraṅgiṇyām vidvanmodataraṅgiṇyoḥ vidvanmodataraṅgiṇīṣu

Compound vidvanmodataraṅgiṇi - vidvanmodataraṅgiṇī -

Adverb -vidvanmodataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria