Declension table of ?vidvanmaṇḍana

Deva

NeuterSingularDualPlural
Nominativevidvanmaṇḍanam vidvanmaṇḍane vidvanmaṇḍanāni
Vocativevidvanmaṇḍana vidvanmaṇḍane vidvanmaṇḍanāni
Accusativevidvanmaṇḍanam vidvanmaṇḍane vidvanmaṇḍanāni
Instrumentalvidvanmaṇḍanena vidvanmaṇḍanābhyām vidvanmaṇḍanaiḥ
Dativevidvanmaṇḍanāya vidvanmaṇḍanābhyām vidvanmaṇḍanebhyaḥ
Ablativevidvanmaṇḍanāt vidvanmaṇḍanābhyām vidvanmaṇḍanebhyaḥ
Genitivevidvanmaṇḍanasya vidvanmaṇḍanayoḥ vidvanmaṇḍanānām
Locativevidvanmaṇḍane vidvanmaṇḍanayoḥ vidvanmaṇḍaneṣu

Compound vidvanmaṇḍana -

Adverb -vidvanmaṇḍanam -vidvanmaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria