Declension table of ?vidvan

Deva

NeuterSingularDualPlural
Nominativevidva vidvnī vidvanī vidvāni
Vocativevidvan vidva vidvnī vidvanī vidvāni
Accusativevidva vidvnī vidvanī vidvāni
Instrumentalvidvanā vidvabhyām vidvabhiḥ
Dativevidvane vidvabhyām vidvabhyaḥ
Ablativevidvanaḥ vidvabhyām vidvabhyaḥ
Genitivevidvanaḥ vidvanoḥ vidvanām
Locativevidvani vidvanoḥ vidvasu

Compound vidva -

Adverb -vidva -vidvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria