Declension table of ?vidvan

Deva

MasculineSingularDualPlural
Nominativevidvā vidvānau vidvānaḥ
Vocativevidvan vidvānau vidvānaḥ
Accusativevidvānam vidvānau vidvanaḥ
Instrumentalvidvanā vidvabhyām vidvabhiḥ
Dativevidvane vidvabhyām vidvabhyaḥ
Ablativevidvanaḥ vidvabhyām vidvabhyaḥ
Genitivevidvanaḥ vidvanoḥ vidvanām
Locativevidvani vidvanoḥ vidvasu

Compound vidva -

Adverb -vidvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria