Declension table of ?vidvala

Deva

NeuterSingularDualPlural
Nominativevidvalam vidvale vidvalāni
Vocativevidvala vidvale vidvalāni
Accusativevidvalam vidvale vidvalāni
Instrumentalvidvalena vidvalābhyām vidvalaiḥ
Dativevidvalāya vidvalābhyām vidvalebhyaḥ
Ablativevidvalāt vidvalābhyām vidvalebhyaḥ
Genitivevidvalasya vidvalayoḥ vidvalānām
Locativevidvale vidvalayoḥ vidvaleṣu

Compound vidvala -

Adverb -vidvalam -vidvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria