Declension table of ?vidvala

Deva

MasculineSingularDualPlural
Nominativevidvalaḥ vidvalau vidvalāḥ
Vocativevidvala vidvalau vidvalāḥ
Accusativevidvalam vidvalau vidvalān
Instrumentalvidvalena vidvalābhyām vidvalaiḥ
Dativevidvalāya vidvalābhyām vidvalebhyaḥ
Ablativevidvalāt vidvalābhyām vidvalebhyaḥ
Genitivevidvalasya vidvalayoḥ vidvalānām
Locativevidvale vidvalayoḥ vidvaleṣu

Compound vidvala -

Adverb -vidvalam -vidvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria