Declension table of ?vidvajjanaparisevitā

Deva

FeminineSingularDualPlural
Nominativevidvajjanaparisevitā vidvajjanaparisevite vidvajjanaparisevitāḥ
Vocativevidvajjanaparisevite vidvajjanaparisevite vidvajjanaparisevitāḥ
Accusativevidvajjanaparisevitām vidvajjanaparisevite vidvajjanaparisevitāḥ
Instrumentalvidvajjanaparisevitayā vidvajjanaparisevitābhyām vidvajjanaparisevitābhiḥ
Dativevidvajjanaparisevitāyai vidvajjanaparisevitābhyām vidvajjanaparisevitābhyaḥ
Ablativevidvajjanaparisevitāyāḥ vidvajjanaparisevitābhyām vidvajjanaparisevitābhyaḥ
Genitivevidvajjanaparisevitāyāḥ vidvajjanaparisevitayoḥ vidvajjanaparisevitānām
Locativevidvajjanaparisevitāyām vidvajjanaparisevitayoḥ vidvajjanaparisevitāsu

Adverb -vidvajjanaparisevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria