Declension table of ?vidvajjanamanoharā

Deva

FeminineSingularDualPlural
Nominativevidvajjanamanoharā vidvajjanamanohare vidvajjanamanoharāḥ
Vocativevidvajjanamanohare vidvajjanamanohare vidvajjanamanoharāḥ
Accusativevidvajjanamanoharām vidvajjanamanohare vidvajjanamanoharāḥ
Instrumentalvidvajjanamanoharayā vidvajjanamanoharābhyām vidvajjanamanoharābhiḥ
Dativevidvajjanamanoharāyai vidvajjanamanoharābhyām vidvajjanamanoharābhyaḥ
Ablativevidvajjanamanoharāyāḥ vidvajjanamanoharābhyām vidvajjanamanoharābhyaḥ
Genitivevidvajjanamanoharāyāḥ vidvajjanamanoharayoḥ vidvajjanamanoharāṇām
Locativevidvajjanamanoharāyām vidvajjanamanoharayoḥ vidvajjanamanoharāsu

Adverb -vidvajjanamanoharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria