Declension table of ?vidvajjanamadabhañjana

Deva

NeuterSingularDualPlural
Nominativevidvajjanamadabhañjanam vidvajjanamadabhañjane vidvajjanamadabhañjanāni
Vocativevidvajjanamadabhañjana vidvajjanamadabhañjane vidvajjanamadabhañjanāni
Accusativevidvajjanamadabhañjanam vidvajjanamadabhañjane vidvajjanamadabhañjanāni
Instrumentalvidvajjanamadabhañjanena vidvajjanamadabhañjanābhyām vidvajjanamadabhañjanaiḥ
Dativevidvajjanamadabhañjanāya vidvajjanamadabhañjanābhyām vidvajjanamadabhañjanebhyaḥ
Ablativevidvajjanamadabhañjanāt vidvajjanamadabhañjanābhyām vidvajjanamadabhañjanebhyaḥ
Genitivevidvajjanamadabhañjanasya vidvajjanamadabhañjanayoḥ vidvajjanamadabhañjanānām
Locativevidvajjanamadabhañjane vidvajjanamadabhañjanayoḥ vidvajjanamadabhañjaneṣu

Compound vidvajjanamadabhañjana -

Adverb -vidvajjanamadabhañjanam -vidvajjanamadabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria