Declension table of vidvajjana

Deva

MasculineSingularDualPlural
Nominativevidvajjanaḥ vidvajjanau vidvajjanāḥ
Vocativevidvajjana vidvajjanau vidvajjanāḥ
Accusativevidvajjanam vidvajjanau vidvajjanān
Instrumentalvidvajjanena vidvajjanābhyām vidvajjanaiḥ vidvajjanebhiḥ
Dativevidvajjanāya vidvajjanābhyām vidvajjanebhyaḥ
Ablativevidvajjanāt vidvajjanābhyām vidvajjanebhyaḥ
Genitivevidvajjanasya vidvajjanayoḥ vidvajjanānām
Locativevidvajjane vidvajjanayoḥ vidvajjaneṣu

Compound vidvajjana -

Adverb -vidvajjanam -vidvajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria