Declension table of ?vidvadvinodamañjūṣā

Deva

FeminineSingularDualPlural
Nominativevidvadvinodamañjūṣā vidvadvinodamañjūṣe vidvadvinodamañjūṣāḥ
Vocativevidvadvinodamañjūṣe vidvadvinodamañjūṣe vidvadvinodamañjūṣāḥ
Accusativevidvadvinodamañjūṣām vidvadvinodamañjūṣe vidvadvinodamañjūṣāḥ
Instrumentalvidvadvinodamañjūṣayā vidvadvinodamañjūṣābhyām vidvadvinodamañjūṣābhiḥ
Dativevidvadvinodamañjūṣāyai vidvadvinodamañjūṣābhyām vidvadvinodamañjūṣābhyaḥ
Ablativevidvadvinodamañjūṣāyāḥ vidvadvinodamañjūṣābhyām vidvadvinodamañjūṣābhyaḥ
Genitivevidvadvinodamañjūṣāyāḥ vidvadvinodamañjūṣayoḥ vidvadvinodamañjūṣāṇām
Locativevidvadvinodamañjūṣāyām vidvadvinodamañjūṣayoḥ vidvadvinodamañjūṣāsu

Adverb -vidvadvinodamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria