Declension table of ?vidvadvinodakāvya

Deva

NeuterSingularDualPlural
Nominativevidvadvinodakāvyam vidvadvinodakāvye vidvadvinodakāvyāni
Vocativevidvadvinodakāvya vidvadvinodakāvye vidvadvinodakāvyāni
Accusativevidvadvinodakāvyam vidvadvinodakāvye vidvadvinodakāvyāni
Instrumentalvidvadvinodakāvyena vidvadvinodakāvyābhyām vidvadvinodakāvyaiḥ
Dativevidvadvinodakāvyāya vidvadvinodakāvyābhyām vidvadvinodakāvyebhyaḥ
Ablativevidvadvinodakāvyāt vidvadvinodakāvyābhyām vidvadvinodakāvyebhyaḥ
Genitivevidvadvinodakāvyasya vidvadvinodakāvyayoḥ vidvadvinodakāvyānām
Locativevidvadvinodakāvye vidvadvinodakāvyayoḥ vidvadvinodakāvyeṣu

Compound vidvadvinodakāvya -

Adverb -vidvadvinodakāvyam -vidvadvinodakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria