Declension table of ?vidvaddeśya

Deva

NeuterSingularDualPlural
Nominativevidvaddeśyam vidvaddeśye vidvaddeśyāni
Vocativevidvaddeśya vidvaddeśye vidvaddeśyāni
Accusativevidvaddeśyam vidvaddeśye vidvaddeśyāni
Instrumentalvidvaddeśyena vidvaddeśyābhyām vidvaddeśyaiḥ
Dativevidvaddeśyāya vidvaddeśyābhyām vidvaddeśyebhyaḥ
Ablativevidvaddeśyāt vidvaddeśyābhyām vidvaddeśyebhyaḥ
Genitivevidvaddeśyasya vidvaddeśyayoḥ vidvaddeśyānām
Locativevidvaddeśye vidvaddeśyayoḥ vidvaddeśyeṣu

Compound vidvaddeśya -

Adverb -vidvaddeśyam -vidvaddeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria