Declension table of ?vidūrodbhāvita

Deva

NeuterSingularDualPlural
Nominativevidūrodbhāvitam vidūrodbhāvite vidūrodbhāvitāni
Vocativevidūrodbhāvita vidūrodbhāvite vidūrodbhāvitāni
Accusativevidūrodbhāvitam vidūrodbhāvite vidūrodbhāvitāni
Instrumentalvidūrodbhāvitena vidūrodbhāvitābhyām vidūrodbhāvitaiḥ
Dativevidūrodbhāvitāya vidūrodbhāvitābhyām vidūrodbhāvitebhyaḥ
Ablativevidūrodbhāvitāt vidūrodbhāvitābhyām vidūrodbhāvitebhyaḥ
Genitivevidūrodbhāvitasya vidūrodbhāvitayoḥ vidūrodbhāvitānām
Locativevidūrodbhāvite vidūrodbhāvitayoḥ vidūrodbhāviteṣu

Compound vidūrodbhāvita -

Adverb -vidūrodbhāvitam -vidūrodbhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria