Declension table of ?vidūravigatā

Deva

FeminineSingularDualPlural
Nominativevidūravigatā vidūravigate vidūravigatāḥ
Vocativevidūravigate vidūravigate vidūravigatāḥ
Accusativevidūravigatām vidūravigate vidūravigatāḥ
Instrumentalvidūravigatayā vidūravigatābhyām vidūravigatābhiḥ
Dativevidūravigatāyai vidūravigatābhyām vidūravigatābhyaḥ
Ablativevidūravigatāyāḥ vidūravigatābhyām vidūravigatābhyaḥ
Genitivevidūravigatāyāḥ vidūravigatayoḥ vidūravigatānām
Locativevidūravigatāyām vidūravigatayoḥ vidūravigatāsu

Adverb -vidūravigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria