Declension table of ?vidūravigata

Deva

NeuterSingularDualPlural
Nominativevidūravigatam vidūravigate vidūravigatāni
Vocativevidūravigata vidūravigate vidūravigatāni
Accusativevidūravigatam vidūravigate vidūravigatāni
Instrumentalvidūravigatena vidūravigatābhyām vidūravigataiḥ
Dativevidūravigatāya vidūravigatābhyām vidūravigatebhyaḥ
Ablativevidūravigatāt vidūravigatābhyām vidūravigatebhyaḥ
Genitivevidūravigatasya vidūravigatayoḥ vidūravigatānām
Locativevidūravigate vidūravigatayoḥ vidūravigateṣu

Compound vidūravigata -

Adverb -vidūravigatam -vidūravigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria