Declension table of ?vidūratva

Deva

NeuterSingularDualPlural
Nominativevidūratvam vidūratve vidūratvāni
Vocativevidūratva vidūratve vidūratvāni
Accusativevidūratvam vidūratve vidūratvāni
Instrumentalvidūratvena vidūratvābhyām vidūratvaiḥ
Dativevidūratvāya vidūratvābhyām vidūratvebhyaḥ
Ablativevidūratvāt vidūratvābhyām vidūratvebhyaḥ
Genitivevidūratvasya vidūratvayoḥ vidūratvānām
Locativevidūratve vidūratvayoḥ vidūratveṣu

Compound vidūratva -

Adverb -vidūratvam -vidūratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria