Declension table of ?vidūratā

Deva

FeminineSingularDualPlural
Nominativevidūratā vidūrate vidūratāḥ
Vocativevidūrate vidūrate vidūratāḥ
Accusativevidūratām vidūrate vidūratāḥ
Instrumentalvidūratayā vidūratābhyām vidūratābhiḥ
Dativevidūratāyai vidūratābhyām vidūratābhyaḥ
Ablativevidūratāyāḥ vidūratābhyām vidūratābhyaḥ
Genitivevidūratāyāḥ vidūratayoḥ vidūratānām
Locativevidūratāyām vidūratayoḥ vidūratāsu

Adverb -vidūratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria