Declension table of ?vidūrasaṃśrava

Deva

NeuterSingularDualPlural
Nominativevidūrasaṃśravam vidūrasaṃśrave vidūrasaṃśravāṇi
Vocativevidūrasaṃśrava vidūrasaṃśrave vidūrasaṃśravāṇi
Accusativevidūrasaṃśravam vidūrasaṃśrave vidūrasaṃśravāṇi
Instrumentalvidūrasaṃśraveṇa vidūrasaṃśravābhyām vidūrasaṃśravaiḥ
Dativevidūrasaṃśravāya vidūrasaṃśravābhyām vidūrasaṃśravebhyaḥ
Ablativevidūrasaṃśravāt vidūrasaṃśravābhyām vidūrasaṃśravebhyaḥ
Genitivevidūrasaṃśravasya vidūrasaṃśravayoḥ vidūrasaṃśravāṇām
Locativevidūrasaṃśrave vidūrasaṃśravayoḥ vidūrasaṃśraveṣu

Compound vidūrasaṃśrava -

Adverb -vidūrasaṃśravam -vidūrasaṃśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria