Declension table of ?vidūragamana

Deva

NeuterSingularDualPlural
Nominativevidūragamanam vidūragamane vidūragamanāni
Vocativevidūragamana vidūragamane vidūragamanāni
Accusativevidūragamanam vidūragamane vidūragamanāni
Instrumentalvidūragamanena vidūragamanābhyām vidūragamanaiḥ
Dativevidūragamanāya vidūragamanābhyām vidūragamanebhyaḥ
Ablativevidūragamanāt vidūragamanābhyām vidūragamanebhyaḥ
Genitivevidūragamanasya vidūragamanayoḥ vidūragamanānām
Locativevidūragamane vidūragamanayoḥ vidūragamaneṣu

Compound vidūragamana -

Adverb -vidūragamanam -vidūragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria