Declension table of ?vidūrabhūmi

Deva

FeminineSingularDualPlural
Nominativevidūrabhūmiḥ vidūrabhūmī vidūrabhūmayaḥ
Vocativevidūrabhūme vidūrabhūmī vidūrabhūmayaḥ
Accusativevidūrabhūmim vidūrabhūmī vidūrabhūmīḥ
Instrumentalvidūrabhūmyā vidūrabhūmibhyām vidūrabhūmibhiḥ
Dativevidūrabhūmyai vidūrabhūmaye vidūrabhūmibhyām vidūrabhūmibhyaḥ
Ablativevidūrabhūmyāḥ vidūrabhūmeḥ vidūrabhūmibhyām vidūrabhūmibhyaḥ
Genitivevidūrabhūmyāḥ vidūrabhūmeḥ vidūrabhūmyoḥ vidūrabhūmīṇām
Locativevidūrabhūmyām vidūrabhūmau vidūrabhūmyoḥ vidūrabhūmiṣu

Compound vidūrabhūmi -

Adverb -vidūrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria