Declension table of vidūra

Deva

NeuterSingularDualPlural
Nominativevidūram vidūre vidūrāṇi
Vocativevidūra vidūre vidūrāṇi
Accusativevidūram vidūre vidūrāṇi
Instrumentalvidūreṇa vidūrābhyām vidūraiḥ
Dativevidūrāya vidūrābhyām vidūrebhyaḥ
Ablativevidūrāt vidūrābhyām vidūrebhyaḥ
Genitivevidūrasya vidūrayoḥ vidūrāṇām
Locativevidūre vidūrayoḥ vidūreṣu

Compound vidūra -

Adverb -vidūram -vidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria