Declension table of vidūra

Deva

MasculineSingularDualPlural
Nominativevidūraḥ vidūrau vidūrāḥ
Vocativevidūra vidūrau vidūrāḥ
Accusativevidūram vidūrau vidūrān
Instrumentalvidūreṇa vidūrābhyām vidūraiḥ
Dativevidūrāya vidūrābhyām vidūrebhyaḥ
Ablativevidūrāt vidūrābhyām vidūrebhyaḥ
Genitivevidūrasya vidūrayoḥ vidūrāṇām
Locativevidūre vidūrayoḥ vidūreṣu

Compound vidūra -

Adverb -vidūram -vidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria