Declension table of ?vidūna

Deva

NeuterSingularDualPlural
Nominativevidūnam vidūne vidūnāni
Vocativevidūna vidūne vidūnāni
Accusativevidūnam vidūne vidūnāni
Instrumentalvidūnena vidūnābhyām vidūnaiḥ
Dativevidūnāya vidūnābhyām vidūnebhyaḥ
Ablativevidūnāt vidūnābhyām vidūnebhyaḥ
Genitivevidūnasya vidūnayoḥ vidūnānām
Locativevidūne vidūnayoḥ vidūneṣu

Compound vidūna -

Adverb -vidūnam -vidūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria