Declension table of ?vidūna

Deva

MasculineSingularDualPlural
Nominativevidūnaḥ vidūnau vidūnāḥ
Vocativevidūna vidūnau vidūnāḥ
Accusativevidūnam vidūnau vidūnān
Instrumentalvidūnena vidūnābhyām vidūnaiḥ vidūnebhiḥ
Dativevidūnāya vidūnābhyām vidūnebhyaḥ
Ablativevidūnāt vidūnābhyām vidūnebhyaḥ
Genitivevidūnasya vidūnayoḥ vidūnānām
Locativevidūne vidūnayoḥ vidūneṣu

Compound vidūna -

Adverb -vidūnam -vidūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria