Declension table of ?vidūṣakā

Deva

FeminineSingularDualPlural
Nominativevidūṣakā vidūṣake vidūṣakāḥ
Vocativevidūṣake vidūṣake vidūṣakāḥ
Accusativevidūṣakām vidūṣake vidūṣakāḥ
Instrumentalvidūṣakayā vidūṣakābhyām vidūṣakābhiḥ
Dativevidūṣakāyai vidūṣakābhyām vidūṣakābhyaḥ
Ablativevidūṣakāyāḥ vidūṣakābhyām vidūṣakābhyaḥ
Genitivevidūṣakāyāḥ vidūṣakayoḥ vidūṣakāṇām
Locativevidūṣakāyām vidūṣakayoḥ vidūṣakāsu

Adverb -vidūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria