Declension table of vidūṣaka

Deva

MasculineSingularDualPlural
Nominativevidūṣakaḥ vidūṣakau vidūṣakāḥ
Vocativevidūṣaka vidūṣakau vidūṣakāḥ
Accusativevidūṣakam vidūṣakau vidūṣakān
Instrumentalvidūṣakeṇa vidūṣakābhyām vidūṣakaiḥ vidūṣakebhiḥ
Dativevidūṣakāya vidūṣakābhyām vidūṣakebhyaḥ
Ablativevidūṣakāt vidūṣakābhyām vidūṣakebhyaḥ
Genitivevidūṣakasya vidūṣakayoḥ vidūṣakāṇām
Locativevidūṣake vidūṣakayoḥ vidūṣakeṣu

Compound vidūṣaka -

Adverb -vidūṣakam -vidūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria