Declension table of ?vidūṣaṇakā

Deva

FeminineSingularDualPlural
Nominativevidūṣaṇakā vidūṣaṇake vidūṣaṇakāḥ
Vocativevidūṣaṇake vidūṣaṇake vidūṣaṇakāḥ
Accusativevidūṣaṇakām vidūṣaṇake vidūṣaṇakāḥ
Instrumentalvidūṣaṇakayā vidūṣaṇakābhyām vidūṣaṇakābhiḥ
Dativevidūṣaṇakāyai vidūṣaṇakābhyām vidūṣaṇakābhyaḥ
Ablativevidūṣaṇakāyāḥ vidūṣaṇakābhyām vidūṣaṇakābhyaḥ
Genitivevidūṣaṇakāyāḥ vidūṣaṇakayoḥ vidūṣaṇakānām
Locativevidūṣaṇakāyām vidūṣaṇakayoḥ vidūṣaṇakāsu

Adverb -vidūṣaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria