Declension table of ?vidūṣaṇaka

Deva

NeuterSingularDualPlural
Nominativevidūṣaṇakam vidūṣaṇake vidūṣaṇakāni
Vocativevidūṣaṇaka vidūṣaṇake vidūṣaṇakāni
Accusativevidūṣaṇakam vidūṣaṇake vidūṣaṇakāni
Instrumentalvidūṣaṇakena vidūṣaṇakābhyām vidūṣaṇakaiḥ
Dativevidūṣaṇakāya vidūṣaṇakābhyām vidūṣaṇakebhyaḥ
Ablativevidūṣaṇakāt vidūṣaṇakābhyām vidūṣaṇakebhyaḥ
Genitivevidūṣaṇakasya vidūṣaṇakayoḥ vidūṣaṇakānām
Locativevidūṣaṇake vidūṣaṇakayoḥ vidūṣaṇakeṣu

Compound vidūṣaṇaka -

Adverb -vidūṣaṇakam -vidūṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria