Declension table of ?vidūṣaṇaka

Deva

MasculineSingularDualPlural
Nominativevidūṣaṇakaḥ vidūṣaṇakau vidūṣaṇakāḥ
Vocativevidūṣaṇaka vidūṣaṇakau vidūṣaṇakāḥ
Accusativevidūṣaṇakam vidūṣaṇakau vidūṣaṇakān
Instrumentalvidūṣaṇakena vidūṣaṇakābhyām vidūṣaṇakaiḥ vidūṣaṇakebhiḥ
Dativevidūṣaṇakāya vidūṣaṇakābhyām vidūṣaṇakebhyaḥ
Ablativevidūṣaṇakāt vidūṣaṇakābhyām vidūṣaṇakebhyaḥ
Genitivevidūṣaṇakasya vidūṣaṇakayoḥ vidūṣaṇakānām
Locativevidūṣaṇake vidūṣaṇakayoḥ vidūṣaṇakeṣu

Compound vidūṣaṇaka -

Adverb -vidūṣaṇakam -vidūṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria