Declension table of vidūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevidūṣaṇaḥ vidūṣaṇau vidūṣaṇāḥ
Vocativevidūṣaṇa vidūṣaṇau vidūṣaṇāḥ
Accusativevidūṣaṇam vidūṣaṇau vidūṣaṇān
Instrumentalvidūṣaṇena vidūṣaṇābhyām vidūṣaṇaiḥ
Dativevidūṣaṇāya vidūṣaṇābhyām vidūṣaṇebhyaḥ
Ablativevidūṣaṇāt vidūṣaṇābhyām vidūṣaṇebhyaḥ
Genitivevidūṣaṇasya vidūṣaṇayoḥ vidūṣaṇānām
Locativevidūṣaṇe vidūṣaṇayoḥ vidūṣaṇeṣu

Compound vidūṣaṇa -

Adverb -vidūṣaṇam -vidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria