Declension table of ?vidus

Deva

NeuterSingularDualPlural
Nominativeviduḥ viduṣī vidūṃṣi
Vocativeviduḥ viduṣī vidūṃṣi
Accusativeviduḥ viduṣī vidūṃṣi
Instrumentalviduṣā vidurbhyām vidurbhiḥ
Dativeviduṣe vidurbhyām vidurbhyaḥ
Ablativeviduṣaḥ vidurbhyām vidurbhyaḥ
Genitiveviduṣaḥ viduṣoḥ viduṣām
Locativeviduṣi viduṣoḥ viduḥṣu

Compound vidus -

Adverb -vidus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria