Declension table of ?viduratā

Deva

FeminineSingularDualPlural
Nominativeviduratā vidurate viduratāḥ
Vocativevidurate vidurate viduratāḥ
Accusativeviduratām vidurate viduratāḥ
Instrumentalviduratayā viduratābhyām viduratābhiḥ
Dativeviduratāyai viduratābhyām viduratābhyaḥ
Ablativeviduratāyāḥ viduratābhyām viduratābhyaḥ
Genitiveviduratāyāḥ viduratayoḥ viduratānām
Locativeviduratāyām viduratayoḥ viduratāsu

Adverb -viduratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria