Declension table of viduraprajāgara

Deva

MasculineSingularDualPlural
Nominativeviduraprajāgaraḥ viduraprajāgarau viduraprajāgarāḥ
Vocativeviduraprajāgara viduraprajāgarau viduraprajāgarāḥ
Accusativeviduraprajāgaram viduraprajāgarau viduraprajāgarān
Instrumentalviduraprajāgareṇa viduraprajāgarābhyām viduraprajāgaraiḥ viduraprajāgarebhiḥ
Dativeviduraprajāgarāya viduraprajāgarābhyām viduraprajāgarebhyaḥ
Ablativeviduraprajāgarāt viduraprajāgarābhyām viduraprajāgarebhyaḥ
Genitiveviduraprajāgarasya viduraprajāgarayoḥ viduraprajāgarāṇām
Locativeviduraprajāgare viduraprajāgarayoḥ viduraprajāgareṣu

Compound viduraprajāgara -

Adverb -viduraprajāgaram -viduraprajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria