Declension table of viduraprajāgara

Deva

MasculineSingularDualPlural
Nominativeviduraprajāgaraḥ viduraprajāgarau viduraprajāgarāḥ
Vocativeviduraprajāgara viduraprajāgarau viduraprajāgarāḥ
Accusativeviduraprajāgaram viduraprajāgarau viduraprajāgarān
Instrumentalviduraprajāgareṇa viduraprajāgarābhyām viduraprajāgaraiḥ
Dativeviduraprajāgarāya viduraprajāgarābhyām viduraprajāgarebhyaḥ
Ablativeviduraprajāgarāt viduraprajāgarābhyām viduraprajāgarebhyaḥ
Genitiveviduraprajāgarasya viduraprajāgarayoḥ viduraprajāgarāṇām
Locativeviduraprajāgare viduraprajāgarayoḥ viduraprajāgareṣu

Compound viduraprajāgara -

Adverb -viduraprajāgaram -viduraprajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria