Declension table of vidura

Deva

NeuterSingularDualPlural
Nominativeviduram vidure vidurāṇi
Vocativevidura vidure vidurāṇi
Accusativeviduram vidure vidurāṇi
Instrumentalvidureṇa vidurābhyām viduraiḥ
Dativevidurāya vidurābhyām vidurebhyaḥ
Ablativevidurāt vidurābhyām vidurebhyaḥ
Genitivevidurasya vidurayoḥ vidurāṇām
Locativevidure vidurayoḥ vidureṣu

Compound vidura -

Adverb -viduram -vidurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria