Declension table of ?viduṣmatā

Deva

FeminineSingularDualPlural
Nominativeviduṣmatā viduṣmate viduṣmatāḥ
Vocativeviduṣmate viduṣmate viduṣmatāḥ
Accusativeviduṣmatām viduṣmate viduṣmatāḥ
Instrumentalviduṣmatayā viduṣmatābhyām viduṣmatābhiḥ
Dativeviduṣmatāyai viduṣmatābhyām viduṣmatābhyaḥ
Ablativeviduṣmatāyāḥ viduṣmatābhyām viduṣmatābhyaḥ
Genitiveviduṣmatāyāḥ viduṣmatayoḥ viduṣmatānām
Locativeviduṣmatāyām viduṣmatayoḥ viduṣmatāsu

Adverb -viduṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria