Declension table of ?viduṣmat

Deva

NeuterSingularDualPlural
Nominativeviduṣmat viduṣmantī viduṣmatī viduṣmanti
Vocativeviduṣmat viduṣmantī viduṣmatī viduṣmanti
Accusativeviduṣmat viduṣmantī viduṣmatī viduṣmanti
Instrumentalviduṣmatā viduṣmadbhyām viduṣmadbhiḥ
Dativeviduṣmate viduṣmadbhyām viduṣmadbhyaḥ
Ablativeviduṣmataḥ viduṣmadbhyām viduṣmadbhyaḥ
Genitiveviduṣmataḥ viduṣmatoḥ viduṣmatām
Locativeviduṣmati viduṣmatoḥ viduṣmatsu

Adverb -viduṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria