Declension table of ?viduṣmat

Deva

MasculineSingularDualPlural
Nominativeviduṣmān viduṣmantau viduṣmantaḥ
Vocativeviduṣman viduṣmantau viduṣmantaḥ
Accusativeviduṣmantam viduṣmantau viduṣmataḥ
Instrumentalviduṣmatā viduṣmadbhyām viduṣmadbhiḥ
Dativeviduṣmate viduṣmadbhyām viduṣmadbhyaḥ
Ablativeviduṣmataḥ viduṣmadbhyām viduṣmadbhyaḥ
Genitiveviduṣmataḥ viduṣmatoḥ viduṣmatām
Locativeviduṣmati viduṣmatoḥ viduṣmatsu

Compound viduṣmat -

Adverb -viduṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria