Declension table of ?viduṣkṛta

Deva

MasculineSingularDualPlural
Nominativeviduṣkṛtaḥ viduṣkṛtau viduṣkṛtāḥ
Vocativeviduṣkṛta viduṣkṛtau viduṣkṛtāḥ
Accusativeviduṣkṛtam viduṣkṛtau viduṣkṛtān
Instrumentalviduṣkṛtena viduṣkṛtābhyām viduṣkṛtaiḥ viduṣkṛtebhiḥ
Dativeviduṣkṛtāya viduṣkṛtābhyām viduṣkṛtebhyaḥ
Ablativeviduṣkṛtāt viduṣkṛtābhyām viduṣkṛtebhyaḥ
Genitiveviduṣkṛtasya viduṣkṛtayoḥ viduṣkṛtānām
Locativeviduṣkṛte viduṣkṛtayoḥ viduṣkṛteṣu

Compound viduṣkṛta -

Adverb -viduṣkṛtam -viduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria