Declension table of ?viduṣitā

Deva

FeminineSingularDualPlural
Nominativeviduṣitā viduṣite viduṣitāḥ
Vocativeviduṣite viduṣite viduṣitāḥ
Accusativeviduṣitām viduṣite viduṣitāḥ
Instrumentalviduṣitayā viduṣitābhyām viduṣitābhiḥ
Dativeviduṣitāyai viduṣitābhyām viduṣitābhyaḥ
Ablativeviduṣitāyāḥ viduṣitābhyām viduṣitābhyaḥ
Genitiveviduṣitāyāḥ viduṣitayoḥ viduṣitānām
Locativeviduṣitāyām viduṣitayoḥ viduṣitāsu

Adverb -viduṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria