Declension table of ?viduṣita

Deva

NeuterSingularDualPlural
Nominativeviduṣitam viduṣite viduṣitāni
Vocativeviduṣita viduṣite viduṣitāni
Accusativeviduṣitam viduṣite viduṣitāni
Instrumentalviduṣitena viduṣitābhyām viduṣitaiḥ
Dativeviduṣitāya viduṣitābhyām viduṣitebhyaḥ
Ablativeviduṣitāt viduṣitābhyām viduṣitebhyaḥ
Genitiveviduṣitasya viduṣitayoḥ viduṣitānām
Locativeviduṣite viduṣitayoḥ viduṣiteṣu

Compound viduṣita -

Adverb -viduṣitam -viduṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria